Aditya Hrudayam | आदित्य ह्रदय | ఆదిత్య హృదయం - Powerfull Mantra From Ramayana For Wellbeing
YouTube Viewers YouTube Viewers
3.11K subscribers
110 views
0

 Published On Dec 3, 2023

Aditya Hrudayam

Tato yuddhapariśrāntaṃ samare chintayā sthitam
rāvaṇaṃ jāgrato dṛṣṭvā yuddhāya samupasthitam || 1

Daivataiśca samāgamya draṣṭumabhyāgato raṇam
upāgamyābravīdrāmamagastyo bhagavān ṛṣiḥ || 2

Rāma rāma mahābāho śṛṇu guhyaṃ sanātanam
yena sarvānarīn vatsa samare vijayiṣyasi || 3

Adityahṛdayaṃ puṇyaṃ sarvaśatruvināśanam
jayāvahaṃ japennityam akṣayyaṃ paramaṃ śivam || 4

Sarvamaṅgalamāṅgalyaṃ sarvapāpapraṇāśanam
cintāśokapraśamanam āyurvardhanamuttamam || 5

Raśmimaṃtaṃ samudyantaṃ devāsuranamaskṛtam
pūjayasva vivasvantaṃ bhāskaraṃ bhuvaneśvaram || 6

Sarvadevātmako hyeṣa tejasvī raśmibhāvanaḥ
eṣa devāsuragaṇām̐llokān pāti gabhastibhiḥ || 7

Eṣa brahmā ca viṣṇuśca śivaḥ skandaḥ prajāpatiḥ
mahendro dhanadaḥ kālo yamaḥ somo hyapāṃ patiḥ || 8

Pitaro vasavaḥ sādhyā hyaśvinau maruto manuḥ
vāyurvahniḥ prajāprāṇa ṛtukartā prabhākaraḥ || 9

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān
suvarṇasadṛśo bhānurhiraṇyaretā divākaraḥ ||10

Haridaśvaḥ sahasrārciḥ saptasaptirmarīcimān
timironmathanaḥ śambhustvaṣṭā mārtāṇḍa aṃśumān || 11

Hiraṇyagarbhaḥ śiśirastapano bhāskaro raviḥ
agnigarbho’diteḥ putraḥ śaṅkhaḥ śiśiranāśanaḥ || 12

Vyomanāthastamobhedī ṛgyajuḥsāmapāragaḥ
ghanavṛṣṭirapāṃ mitro vindhyavīthīplavaṅgamaḥ || 13

Atapī maṇḍalī mṛtyuḥ piṅgalaḥ sarvatāpanaḥ
kavirviśvo mahātejāḥ raktaḥ sarvabhavodbhavaḥ || 14

Nakṣatragrahatārāṇāmadhipo viśvabhāvanaḥ
tejasāmapi tejasvī dvādaśātman namo’stu te || 15

Namaḥ pūrvāya giraye paścimāyādraye namaḥ
jyotirgaṇānāṃ pataye dinādhipataye namaḥ || 16

Jayāya jayabhadrāya haryaśvāya namo namaḥ
namo namaḥ sahasrāṃśo ādityāya namo namaḥ || 17

Nama ugrāya vīrāya sāraṅgāya namo namaḥ
namaḥ padmaprabodhāya mārtāṇḍāya namo namaḥ || 18

Brahmeśānācyuteśāya sūryāyādityavarcase
bhāsvate sarvabhakṣāya raudrāya vapuṣe namaḥ || 19

Tamoghnāya himaghnāya śatrughnāyāmitātmane
kṛtaghnaghnāya devāya jyotiṣāṃ pataye namaḥ || 20

Taptacāmīkarābhāya vahnaye viśvakarmaṇe
namastamo’bhinighnāya rucaye lokasākṣiṇe || 21

Nāśayatyeṣa vai bhūtaṃ tadeva sṛjati prabhuḥ
pāyatyeṣa tapatyeṣa varṣatyeṣa gabhastibhiḥ || 22

Eṣa supteṣu jāgarti bhūteṣu pariniṣṭhitaḥ
eṣa evāgnihotraṃ ca phalaṃ caivāgnihotriṇām || 23

Vedāśca kratavaścaiva kratūnāṃ phalameva ca
yāni kṛtyāni lokeṣu sarva eṣa raviḥ prabhuḥ || 24

Enamāpatsu kṛcchreṣu kāntāreṣu bhayeṣu ca
kīrtayan puruṣaḥ kaścinnāvasīdati rāghava || 25

Pūjayasvainamekāgro devadevaṃ jagatpatim
etat triguṇitaṃ japtvā yuddheṣu vijayiṣyasi || 26

Asmin kṣaṇe mahābāho rāvaṇaṃ tvaṃ vadhiṣyasi
evamuktvā tadāgastyo jagāma ca yathāgatam || 27

Etacchrutvā mahātejā naṣṭaśoko’bhavattadā
dhārayāmāsa suprīto rāghavaḥ prayatātmavān || 28

Adityaṃ prekṣya japtvā tu paraṃ harṣamavāptavān
trirācamya śucirbhūtvā dhanurādāya vīryavān || 29

Rāvaṇaṃ prekṣya hṛṣṭātmā yuddhāya samupāgamat
sarvayatnena mahatā vadhe tasya dhṛto’bhavat || 30

Atha raviravadannirīkṣya rāmaṃ
muditamanāḥ paramaṃ prahṛṣyamāṇaḥ
niśicarapatisaṃkṣayaṃ viditvā
suragaṇamadhyagato vacastvareti || 31

show more

Share/Embed